नवग्रह स्तोत्रम् | Navagrah Stotram

जपाकुसुमसङ्काशं काश्यपेयं महदद्युतिम्।


तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥


दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥


धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥


प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥


देवानाञ्च ऋषीणां च गुरुं काञ्चनसन्निभम्।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥


हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥


नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।

छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥


अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।

सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥


पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥


इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥१०॥


नरनारीनृपाणां च भवेत् दुःस्वप्ननाशनम्।

ऐश्वर्यमतुलं तेषाम् आरोग्यं पुष्टिवर्धनम्॥११॥


ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवा:।

ता: सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥१२॥


इति श्रीवेदव्यासविरचितम्

आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम्


साष्टांग नमन हे माझें गौरीपुत्रा विनायका 


एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । गणाष्टकम् ॥


अजं निर्विकल्पं निराकारमेकम् गणपतिस्तवः


मुदाकरात्तमोदकं सदाविमुक्तिसाधकम्  महागणेशपञ्चरत्न स्तोत्रम  ॥


श्री अन्नपुर्णा स्तोत्रम् | Shri Annapurna Stotram


ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । अथ देव्याः कवचम्


भजामि विन्ध्यवासिनीम् |  विंध्येश्वरी स्तोत्रम् |


जय परात्परे पुर्ण चिन्मये | शरण तुझ मी पाव रेणुके|  रेणुकाष्टक | 


 हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । श्री सूक्तम् 


अङ्गं हरेः पुलकभूषणमाश्रयन्ती | कनकधारा स्तोत्रम्


 अयि गिरिनन्दिनि नंदितमेदिनि विश्वविनोदिनि नन्दिनुते । महिषासुरमर्दिनी स्तोत्र ॥


धर्म-अर्थ-काम-मोक्ष कल्पवृक्ष रेणुका । रेणुकाष्टकम् 


 त्वदीयपादपङ्कजं नमामि देवि नर्मदे  | नर्मदाष्टकम्


दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् । श्रीदत्तस्तोत्रम् 


पुष्पांजली अर्पितसे तुज दयाघना । पुष्पांजली (दत्त भजन)


जटाधारी पांडुरंगा । शूलधारी कृपानिधे । श्रीदत्तात्रेय स्तोत्र


 प्रातः स्मरामि करुणावरुणालयं तं । दत्तात्रेय प्रात:स्मरण स्तोत्रम्


तुम्हांवीण दत्ता मला कोण तारी | श्रीदत्तस्तुति मराठी 


 दत्तात्रेया तव शरणं ।  दत्त गुरु शरणाष्टकम्  


 वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम्


घोरात्कष्टदुद्धरास्मान्नमत्ते | घोरकष्टोद्धरणस्तोत्रम्


नमस्कार माझा श्रीदत्तात्रयासी | दत्त स्तोत्र मराठी 


इंदुकोटितेजकरुणसिंधु भक्तवत्सलं | श्रीगुरुदत्ताष्टक गुरुचरित्र अध्याय ४०


गुरु हा संतकुळींचा राजा । श्रीगुरुमहिमा (दत्त भजन)


विसरूं कसा मी गुरुपादुकाला | श्रीगुरुपादुकाष्टक मराठी 


 दत्ता कृपासाउलि दे नमूं तुला । श्रीगुरुदत्तात्रेयाष्टकम्


योsनादिकल्पेश्वर एव सोsसौ | अनादिकल्पेश्वरस्तोत्रम् 


 जटाटवी गलज्जलप्रवाहपावितस्थले | श्रीरावण- कृत श्री शिवतांडव स्तोत्रम्


नागेंद्रहाराय त्रिलोचनाय  | श्री शिव पंचाक्षर  स्तोत्रम् ।। 


ब्रह्ममुरारिसुरार्चितलिंगं | लिंगाष्टकम् 


ॐकारं बिंदुसंयुक्तं नित्यं | शिव षडक्षर स्तोत्रम ||


सौराष्ट्रे सोमनाथं च श्रीशैले | द्वादश ज्योतीर्लिंग स्तोत्रम्


श्री कालभैरवाष्टक


दारिद्र दुःख दहन शिव स्तोत्रम्


श्री शिवाथर्वशीर्ष स्तोत्रम 


नमस्कार त्या सूर्यनारायणासी | श्रीसूर्यस्तुति 


संपूर्ण आदित्यहृदयस्तोत्रम्  (विनियोगासह)


विष्णु सहस्त्रनाम स्तोत्रम


श्री रामरक्षा स्तोत्रम् | श्री रामाचे स्तोत्र 


श्री मारुती स्तोत्रम् 


अधरं मधुरं वदनं मधुरं | मधुराष्टकम् 


नवग्रह स्तोत्रम् 



( Stotra, Arati, Mantra, Articles, PDF Library and more...)
थोडे नवीन जरा जुने