ॐकारं बिंदुसंयुक्तं नित्यं | शिव षडक्षर स्तोत्रम ||

 ॐकारं बिंदुसंयुक्तं नित्यं ध्यायति योगिनः |
 कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१ ॥

 नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । 
नरा नमंति देवेशं नकाराय नमो नमः ॥२ ॥

महादेवं महात्मानं महाध्यानं परायणम् । 
महापापहरं देवं मकाराय नमो नमः ॥३ ॥ 

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् । 
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४ ॥

वाहनं वृषभो यस्य वासुकिः कंठभूषणम् । 
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५ ॥

 यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः | 
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६ ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ । 
शिवलोकमवाप्नोति शिवेन सह मोदते || ७ ||
थोडे नवीन जरा जुने