वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् | दत्तस्तोत्रम्

आदौ ब्रह्म त्वमेव सर्व जगतां , वेदातत्ममूर्ति विभुं । 
पश्चात् क्षोणिजडा विनाशदितिजा , कृत्वाऽवतारं प्रभो ॥
 हत्वा दैत्यमनेकधर्मचरितं , भूत्वाऽत्मजोऽत्रेहे ।
 वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥१ ॥ 

भूदेवाखिलमानुषं विदुजना , बाधायमानं कलिम् । 
वेदादुष्ममनेकवर्णमनुजा भेदादि भूतोन्नतम् ॥
 छेदःकर्मतमांधकारहरणं श्रीपाद - सूर्योदये । 
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥२ ॥ 

धातस्वं हरि शंकर प्रति गुरो , जाताग्रजन्मं विभो ।
 हेतुः सर्वविदोजनाय तरणं ज्योतिःस्वरुपं जगत् ॥ 
चातुर्थाश्रमस्थापितं क्षितितले , पातुः सदा सेव्ययम् । 
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥३ ॥

 चरितं चित्रमनेकीर्तिमतुलं परिभूतभूमंडले ।
 मूकं वाक्य दिवांधकस्य नयनं वंध्यां च पुत्रं ददौ ॥ 
सौभाग्यं विधवा च दायक श्रियं , दत्वा च भक्तं जनम् ।
 वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।४ ।। 

दुरितं घोरदरिद्रदावतिमिरं , हरणं जगज्ज्योतिषम् । 
स्वधैर्नु सुरपादपूजितजना , करूणाब्धि भक्तार्तितः ।।
 नरसिंहेंद्र - सरस्वतीश्वर विभो , शरणागंत रक्षकम् ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥५ ।। 

गुरुमूर्तिश्चरणारविंदयुगलं , स्मरणं कृतं नित्यसौ । 
चरितं क्षेत्रमनेकतीर्थसफलं , सरितादि भागीरथी । 
तुरगामेघसहस्त्रगोविदु नाः सम्यक् ददन् तत्फलम् । 
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।६ ।।

 नो शक्यं तव नाममंगल स्तुवं , वेदागमागोचरम् । 
पादव हृदयाब्जमंतरदलं , निर्धार मीमांसतं । 
भूयोभूयः स्मरन् नमामि मनसा , श्रीमद्गुरुं पाहि माम् ।
 वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥७ ॥ 

भक्तानां तरणार्थ सर्वजगतां , दीक्षा ददन् योगिनाम् ।
 सुक्षेत्रं पुरगाणगस्थित प्रभो , दत्वा चतुष्कामदं ॥ 
स्तुत्वा भक्तसरस्वती गुरुपदं , जित्वाद्यदोषदिकम् । 
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ।।८ ।। 

एवं श्रीगुरुनाथमष्टकमिदं स्तोत्रं पठेन्नित्यसौ । 
तेजोवर्चबलोन्नतं श्रियकरं आनंदवर्थ वपुः ।। 
पुत्रापत्यमनेकसंपदशुभा , दीर्घायुमारोग्यतां ।
वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम् ॥९॥
थोडे नवीन जरा जुने