सूर्यमंत्र
ॐ जपाकुसुमसंकाशं काश्यपेयं महाझुतिम । तमोऽहि सर्वपापघ्नं सूर्यमावाह्याम्यहम ॥ ॐ विश्वानिदेव सवितदुरितानि परासुव यदभद्रं तन्न आसुव ।
स्थापना
ॐ भूर्भुवः स्वः कलिङ्ग देशोन्दव काश्यप गोत्र रक्तवर्ण भो सूर्य । इहागच्छ इह तिष्ठ सूर्याय नमः । श्रीसूर्यमावाह्यामि स्थापयामि ।
ध्यानम्
पद्मासनः पद्माकरो द्विबाहुः पद्माद्युतिः सप्ततुरङ्गोवाहनः । दिवाकरो लोकगुरु किरीटीमयि प्रसाद देवाः ॥ ॐग्रहणामादिरादित्यो लोकरक्षण कारकः । विषम स्थान सम्भूता पीडां हरतु ते रविः ॥
बीज मंत्र
ॐ ह्रां ह्रीं ह्रीं सूर्याय नमः ।
तांत्रिक मंत्र
ॐ सूं सूर्याय नमः किंवा ॐ ही घृणिः सूर्याय नमः ।
सूर्य गायत्री
ॐ भास्कराय विधेहे महातेजाय धीमहि तन्नो सूर्यः प्रचोदयात् ।
विनियोग
ॐ अस्य आदित्यहृदय स्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धी सर्वत्र जयसिद्धीच विनियोगः ।
असे म्हणून श्रीआदित्यहृदय स्तोत्र पठण करावे
।।आदित्य हृदय स्तोत्रम्।।
रावणं चागतो दृष्टवा युद्धाय समुपस्थितम् ॥१ ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२ ॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३ ॥
आदित्यहृदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावह जयं नित्यमक्षयं परमं शिवम् ॥४ ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५ ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६ ॥
सर्वदेवात्मको हेष तेजस्वी रश्मिभावनः ।
एष देवासुरगॉल्लोकान् पाति गभस्तिभिः ॥७ ॥
एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८ ॥
पितरो वसवः साध्या अश्विनी मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९ ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥१० ॥
हरिदश्व सहस्त्रार्चिः सप्तसप्तिमरीचिमान् ।
निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोऽशुमान ॥११ ॥
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२ ॥
व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३ ॥
आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोन्दवः ॥१४ ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५ ॥
नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६ ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७ ॥
नम उग्राय वीराय सारङगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८ ॥
ब्रह्मशानाच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रोद्राय वपुषे नमः ॥१ ९ ॥
तमोध्याय हिमध्यान शत्रुघ्नायमितात्मने ।
कृतघ्नाय देवाय ज्योतिषां पतये नमः ॥२० ॥
तप्त चामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१ ॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२ ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥२३ ॥
देवाश्य क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥२४ ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन पुरुषः कश्चिन्नावसीदति राघव ॥२५ ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि ॥२६ ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७ ॥
एतुच्छ्रत्वा महातेजा नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८ ॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९ ॥
रावणं प्रेक्ष्यं हृष्टात्मा जयार्थ समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३० ॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१ ॥
॥श्रीवाल्मीकीयेरामायणे युद्धकाण्डे अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं संपूर्णम् ॥