दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वंदे स्मर्तृगामी स नोऽवतु ॥१ ॥
दीनबंधुं कृपासिंधुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वंदे स्मर्तृगामी स नोऽवतु ॥२ ॥
शरणागतदीनार्तपरित्राणपरायणम् ।
नारायणं विभुं वंदे स्मर्तृगामी स नोऽवतु ॥३ ॥
सर्वानर्थहरं देव सर्वमंगलमंगलम् ।
सर्वक्लेशहरं वंदे स्मर्तृगामी स नोऽवतु ॥४ ॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताभीष्टप्रदं वंदे स्मर्तृगामी स नोऽवतु ॥५ ॥
शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वंदे स्मर्तृगामी स नोऽवतु ॥६ ॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
आपदुद्धरणं वंदे स्मर्तृगामी स नोऽवतु ॥७ ॥
जन्मसंसारबंधन्धं स्वरुपानंददायकम् ।
निःश्रेयसप्रदं वंदे स्मर्तृगामी स नोऽवतु ॥८ ॥
जयलाभयश : काम - दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत्॥९ ॥
इति श्री . प . प . श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तस्तोत्रं संपूर्णम्