इंदुकोटितेजकरुणसिंधु भक्तवत्सलं ।
नंदनात्रिसूनु दत्तमिदिराक्ष श्रीगुरुम् ॥
गंधमाल्यअक्षतादिवृंददेववंदितं ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥१ ॥
मायपाशअंधकारछायदूरभास्करं ।
आयताक्ष पाहि श्रियावल्लभेशनायकम् ॥
सेव्यभक्तवृंदवरद भूयभूय नमाम्यहम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥२ ॥
चित्तजादिवर्गषट्क - मत्तवारणांकुशम् ।
तत्त्वसारशोभितात्मदत्त श्रियावल्लभम् ।।
उत्तमावतार भूत - कर्तृ भक्तवत्सलं ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ।।३ ।।
व्योमरापवायुतेजभूमिकर्तुमीश्वरम् ।
कामक्रोधमोहरहित सोमसूर्यलोचनम् ॥
कामितार्थदातृ भक्तकामधेनु श्रीगुरुम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥४ ॥
पुंडरीकआयताक्ष कुंडलेंदुतेजसम् ।
चंडदुरितखंडनार्थ दंडधारि श्रीगुरुम् ॥
मंडलीकमौलिमार्तडभासिताननं ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥५ ॥
वेदशास्त्रस्तुत्यपाद आदिमूर्तिश्रीगुरुम् ।
नादबिंदुकलातीत , कल्पपादसेव्ययम् ।
सेव्यभक्तवृंदवरद भूयभूय नमाम्यहम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥६ ॥
अष्टयोगतत्त्वनिष्ठ तुष्ट ज्ञानवारिधिम् ।
कृष्णवेणितीरवासपंचनदीसंगमम् ।।
कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥७ ॥
नारसिंहसरस्वती नामअष्टमौक्तिकम् ।
हारकृत शारदेन गंगाधर आत्मजं ॥
धारणीक देवदीक्षगुरुमूर्तितोषितम् ।
परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥८ ॥
नारसिंहसरस्वतीय अष्टंक च यः पठेत् ।
घोरसंसारसिंधुतारणाख्यसाधनम् ।।
सारज्ञानदीर्घआयुरारोग्यादिसंपदम् ।
चारुवर्गकाम्यलाभ वारंवार य : जपेत्॥९ ॥