घोरात्कष्टदुद्धरास्मान्नमत्ते | घोरकष्टोद्धरणस्तोत्रम्

श्रीपादश्रीवल्लभ त्वं सदैव , 
श्रीदत्तास्मान्पाहि देवाधिदैव 
भावग्राह्य क्लेशहारिन्सुकीर्ते , 
घोरात्कष्टदुद्धरास्मान्नमत्ते ॥१ ॥ 

त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं ,
 त्राता योगक्षेमकृत्सद्गुरुस्त्वम् । 
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते 
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२ ॥ 

पापं तापं व्याधिमाधिं च दैन्यं , 
भीतिं क्लेशं त्वं हराऽशु , त्वदन्यम् । 
त्रातारं नो वीक्ष ईशास्तजूते , 
घोरात्कष्टदुद्धरास्मान्नमस्ते ॥३ ॥ 

नान्यस्त्रता नापि दाता न भर्ता , 
त्वत्तो देव त्वं शरण्योऽकहर्ता । 
कुर्वात्रेयानुग्रंह पूर्णराते , 
घोरात्कष्टादुद्धरास्मानमस्ते ॥४ ॥ 

धर्मे प्रीतिं सन्मति देवभक्तिं , 
सत्संगाप्तिं देहि मुक्तिं च भुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते , 
घोरात्कष्टदुद्धरास्मान्नमस्ते ॥५ ॥

श्लोकपंचकमेतद्यो लोकमंगलवर्धनम् । 
प्रपठेन्नियतो भक्त्या व श्रीदत्तप्रियो भवेत् ॥६ ॥

इति श्रीमद्वासुदेवानंदसरस्वतीकृतं घोरकष्टोद्धरणस्तोत्रं संपूर्णम् ॥
थोडे नवीन जरा जुने