श्रीपादश्रीवल्लभ त्वं सदैव ,
श्रीदत्तास्मान्पाहि देवाधिदैव
भावग्राह्य क्लेशहारिन्सुकीर्ते ,
घोरात्कष्टदुद्धरास्मान्नमत्ते ॥१ ॥
त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं ,
त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२ ॥
पापं तापं व्याधिमाधिं च दैन्यं ,
भीतिं क्लेशं त्वं हराऽशु , त्वदन्यम् ।
त्रातारं नो वीक्ष ईशास्तजूते ,
घोरात्कष्टदुद्धरास्मान्नमस्ते ॥३ ॥
नान्यस्त्रता नापि दाता न भर्ता ,
त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रंह पूर्णराते ,
घोरात्कष्टादुद्धरास्मानमस्ते ॥४ ॥
धर्मे प्रीतिं सन्मति देवभक्तिं ,
सत्संगाप्तिं देहि मुक्तिं च भुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते ,
घोरात्कष्टदुद्धरास्मान्नमस्ते ॥५ ॥
श्लोकपंचकमेतद्यो लोकमंगलवर्धनम् ।
प्रपठेन्नियतो भक्त्या व श्रीदत्तप्रियो भवेत् ॥६ ॥
इति श्रीमद्वासुदेवानंदसरस्वतीकृतं घोरकष्टोद्धरणस्तोत्रं संपूर्णम् ॥