देवराज सेव्यमान पावनांघ्री पंकजं ।
व्यालयज्ञ सूत्र बिंदू शेखरं कृपाकरम् ।
नारदादि योगीवृंद वंदितं दिगंबर |
काशिकापुराधिनाथ कालभैरव भजेत् ।।१ ।।
भानुकोटीभास्वरं भवाब्धि तारकं परं ।
नीलकण्ठमिप्सीतार्थदायकं त्रिलोचनम ||
कालकालमंबुजाक्षमक्षशूलमक्षरं ।
काशिकापुराधिनाथ कालभैरवं भजेत् ।।२ ।।
शूलटंक पाशदंड पाणिमादि कारणं ।
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीम विक्रमं प्रभुं विचित्र ताण्डव प्रियं ।
काशिकापुराधिनाथ कालभैरवं भजेत् ।।३ ।।
भुक्तीमुक्तीदायकं प्रशस्त चारु विग्रहं ।
भक्तवत्सलस्थितं समस्त लोक विग्रहम |
विनिक्वणन्मनोज्ञहेमकिंकिणीलसत्कटिं ।
काशिकापुराधिनाथ कालभैरवं भजेत् ।।४ ।।
धर्मसेतूपालकं त्वधर्ममार्गनाशकं ।
कर्मपाशमोचकं सुशर्मदायकं विभुम |
स्वर्णवर्णशेषपाशशोभिताङ्ग मण्डलं ।
काशिकापुराधिनाथ कालभैरवं भजेत् || ५ ||
रत्नापादुकाप्रभारी रामपादयुग्मकं ।
नित्यमद्वितीयमीष्ट दैवतं निरंजनम् ।
मृत्युदर्पनाशनं कराल दंष्ट्र मोक्षणं ।
काशिकापुराधिनाथ कालभैरवं भजेत् || ६ ||
अट्टहास भिन्नपद्ममजांण्डकोश संततीं ।
दृष्टीपात नष्टपाप जालमुग्रशासनम् ।
अष्टसिद्धीदायकं कपालमालीकंधरं ।
काशिकापुराधिनाथ कालभैरवं भजेत् ।।७ ।।
भूतसंघनायकं विशालकीर्तिदायकं ।
काशीवास लोकपुण्य पापशोधकं विभोम् ।
नीतीमार्ग कोविदं पुरातनं जगत्पतीं ।
काशिकापुराधिनाथ कालभैरवं भजेत् ।।८ ।।
कालभैरवाष्टकं पठंती ये मनोहरं ।
ज्ञानमुक्तीसाधनं विचित्र पुण्यवर्धनम् ।
शोक मोह दैन्य लोभ कोप ताप नाशकं ।
ते प्रयांती कालभैरवांङ्घ्रिसंनिधिं धृवम् || ९ ||
इति श्री शङ्कराचार्य विरचितं श्री कालभैरवास्टकं सम्पूर्ण ।