श्री कालभैरवाष्टक

देवराज सेव्यमान पावनांघ्री पंकजं ।
 
व्यालयज्ञ सूत्र बिंदू शेखरं कृपाकरम् । 

नारदादि योगीवृंद वंदितं दिगंबर | 

काशिकापुराधिनाथ कालभैरव भजेत् ।।१ ।। 


भानुकोटीभास्वरं भवाब्धि तारकं परं । 

नीलकण्ठमिप्सीतार्थदायकं त्रिलोचनम || 

कालकालमंबुजाक्षमक्षशूलमक्षरं । 

काशिकापुराधिनाथ कालभैरवं भजेत् ।।२ ।। 


शूलटंक पाशदंड पाणिमादि कारणं । 

श्यामकायमादिदेवमक्षरं निरामयम् । 

भीम विक्रमं प्रभुं विचित्र ताण्डव प्रियं । 

काशिकापुराधिनाथ कालभैरवं भजेत् ।।३ ।। 


भुक्तीमुक्तीदायकं प्रशस्त चारु विग्रहं । 

भक्तवत्सलस्थितं समस्त लोक विग्रहम | 

विनिक्वणन्मनोज्ञहेमकिंकिणीलसत्कटिं । 

काशिकापुराधिनाथ कालभैरवं भजेत् ।।४ ।। 


धर्मसेतूपालकं त्वधर्ममार्गनाशकं । 

कर्मपाशमोचकं सुशर्मदायकं विभुम | 

स्वर्णवर्णशेषपाशशोभिताङ्ग मण्डलं । 

काशिकापुराधिनाथ कालभैरवं भजेत् || ५ || 


रत्नापादुकाप्रभारी रामपादयुग्मकं ।

नित्यमद्वितीयमीष्ट दैवतं निरंजनम् । 

मृत्युदर्पनाशनं कराल दंष्ट्र मोक्षणं । 

काशिकापुराधिनाथ कालभैरवं भजेत् || ६ || 


अट्टहास भिन्नपद्ममजांण्डकोश संततीं । 

दृष्टीपात नष्टपाप जालमुग्रशासनम् । 

अष्टसिद्धीदायकं कपालमालीकंधरं । 

काशिकापुराधिनाथ कालभैरवं भजेत् ।।७ ।। 


भूतसंघनायकं विशालकीर्तिदायकं ।

काशीवास लोकपुण्य पापशोधकं विभोम् ।

नीतीमार्ग कोविदं पुरातनं जगत्पतीं । 

काशिकापुराधिनाथ कालभैरवं भजेत् ।।८ ।। 


कालभैरवाष्टकं पठंती ये मनोहरं । 

ज्ञानमुक्तीसाधनं विचित्र पुण्यवर्धनम् । 

शोक मोह दैन्य लोभ कोप ताप नाशकं । 

ते प्रयांती कालभैरवांङ्घ्रिसंनिधिं धृवम् || ९ || 


इति श्री शङ्कराचार्य विरचितं श्री कालभैरवास्टकं सम्पूर्ण ।
थोडे नवीन जरा जुने