अधरं मधुरं वदनं मधुरं | मधुराष्टकम्

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसित मधुरम् । 

हृदय मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरम् ।। १ ।। 


वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । 

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। २ ।। 


वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । 

नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरम् ।। ३ ।। 


गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । 

रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ४ ।। 


करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् ।

 वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ५ || 


गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा | 

सलिलं मधुरं कमलं मधुरं मधुरापतेरखिलं मधुरम् ।। ६ ।। 


गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् | 

दुष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ७ ।। 


गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा । 

दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम ।। ८ ।। 


इति श्रीवल्लभाचार्यकृतं मधुराष्टकं संपूर्णम् ।।


लोक हे सुद्धा वाचतात ( अवश्य पहा ) 👇

श्री अन्नपुर्णा स्तोत्रम् | Shri Annapurna Stotram


ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । अथ देव्याः कवचम्


भजामि विन्ध्यवासिनीम् |  विंध्येश्वरी स्तोत्रम् |


जय परात्परे पुर्ण चिन्मये | शरण तुझ मी पाव रेणुके|  रेणुकाष्टक | 


 हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । श्री सूक्तम् 


अङ्गं हरेः पुलकभूषणमाश्रयन्ती | कनकधारा स्तोत्रम्


 अयि गिरिनन्दिनि नंदितमेदिनि विश्वविनोदिनि नन्दिनुते । महिषासुरमर्दिनी स्तोत्र ॥


धर्म-अर्थ-काम-मोक्ष कल्पवृक्ष रेणुका । रेणुकाष्टकम् 


 त्वदीयपादपङ्कजं नमामि देवि नर्मदे  | नर्मदाष्टकम्


दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् । श्रीदत्तस्तोत्रम् 


पुष्पांजली अर्पितसे तुज दयाघना । पुष्पांजली (दत्त भजन)


जटाधारी पांडुरंगा । शूलधारी कृपानिधे । श्रीदत्तात्रेय स्तोत्र


 प्रातः स्मरामि करुणावरुणालयं तं । दत्तात्रेय प्रात:स्मरण स्तोत्रम्


तुम्हांवीण दत्ता मला कोण तारी | श्रीदत्तस्तुति मराठी 


 दत्तात्रेया तव शरणं ।  दत्त गुरु शरणाष्टकम्  


 वंदेऽहं नरकेसरी - सरस्वती - श्रीपादयुग्मांबुजम्


घोरात्कष्टदुद्धरास्मान्नमत्ते | घोरकष्टोद्धरणस्तोत्रम्


नमस्कार माझा श्रीदत्तात्रयासी | दत्त स्तोत्र मराठी 


इंदुकोटितेजकरुणसिंधु भक्तवत्सलं | श्रीगुरुदत्ताष्टक गुरुचरित्र अध्याय ४०


गुरु हा संतकुळींचा राजा । श्रीगुरुमहिमा (दत्त भजन)


विसरूं कसा मी गुरुपादुकाला | श्रीगुरुपादुकाष्टक मराठी 


 दत्ता कृपासाउलि दे नमूं तुला । श्रीगुरुदत्तात्रेयाष्टकम्


योsनादिकल्पेश्वर एव सोsसौ | अनादिकल्पेश्वरस्तोत्रम् 


 जटाटवी गलज्जलप्रवाहपावितस्थले | श्रीरावण- कृत श्री शिवतांडव स्तोत्रम्


नागेंद्रहाराय त्रिलोचनाय  | श्री शिव पंचाक्षर  स्तोत्रम् ।। 


ब्रह्ममुरारिसुरार्चितलिंगं | लिंगाष्टकम् 


ॐकारं बिंदुसंयुक्तं नित्यं | शिव षडक्षर स्तोत्रम ||


सौराष्ट्रे सोमनाथं च श्रीशैले | द्वादश ज्योतीर्लिंग स्तोत्रम्


श्री कालभैरवाष्टक


दारिद्र दुःख दहन शिव स्तोत्रम्


श्री शिवाथर्वशीर्ष स्तोत्रम 


नमस्कार त्या सूर्यनारायणासी | श्रीसूर्यस्तुति 


संपूर्ण आदित्यहृदयस्तोत्रम्  (विनियोगासह)


विष्णु सहस्त्रनाम स्तोत्रम


श्री रामरक्षा स्तोत्रम् | श्री रामाचे स्तोत्र 


श्री मारुती स्तोत्रम् 


अधरं मधुरं वदनं मधुरं | मधुराष्टकम् 


नवग्रह स्तोत्रम् 



( Stotra, Arati, Mantra, Articles, PDF Library and more...)



थोडे नवीन जरा जुने