विनियोग ||
ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकोशिक ऋषि : श्रीसीतारामचन्द्रो देवता अनुष्टुप्छन्दः सीता शक्तिः श्रीमान् हनुमान कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः।
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारुढसीतामुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ।।
स्तोत्रम ||
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम्।।१ ।।
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।।२ ।।
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्।।३ ।।
रामरक्षां पठेत्प्राज्ञ : पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः।।४ ।।
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः।।५ ।।
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजो भग्नेशकार्मुकः।।६ ।।
करी सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः।।७ ।।
सुग्रीवेश : कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्।।८ ।।
जानुनी सेतुकृत्पातु जो दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः।।९ ।।
एतां रामबलोपेतां रक्षां य : सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्।।१० ।।
पातालभूतलव्योमचारिणश्छदाचारिणः ।
न द्रष्टुपमपि शक्तास्ते रक्षितं रामनामभिः।।११ ।
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापेभुक्तिं मुक्तिं च विन्दति।।१२ ।।
जगज्जेत्रेकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे थारयेत्तस्य करस्था : सर्वसिद्धयः।।१३ ।।
वज्रपञ्चरनामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्।।१४ ।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान्प्रात : प्रबुद्धो बुधकौशिकः।।१५ ।।
आराम : कल्पवृक्षाणां विराम : सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान्स न : प्रभुः।।१६ ।।
तरुणी रूपसम्पन्नौ सुकुमारी महाबली ।
पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरी।।१७ ।।
फलमूलाशिनी दान्तौ तापसौ ब्रह्मचारिणी ।
पुत्रौ दशरथस्यैती भ्रातरौ रामलक्ष्मणौ।।१८ ।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठी सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ।।१९ ।।
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रत : पथि सदैव गच्छताम्।।२० ।।
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मण : ।। २१ ।।
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ : पुरुष : पूर्ण : कौसल्येयो रघूत्तमः।।२२ ।।
वेदान्तवेद्यो यज्ञेश : पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः।।२३ ।।
इत्येतानि जपन्नित्यं मद्भक्त : श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः।।२४ ।।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः।।२५ ।।
राम लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधि विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्य सन्धं दशरथ तनयं श्यामलं शान्तमूर्ति
वन्दे लोकाभिरामं रघु कुल तिलकं राघवं रावणारिम्।।२६ ।।
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः।।२७ ।।
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम।।२८ ।।
श्रीरामचन्द्रचरणी मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणी शरणं प्रपद्ये।।२९ ।।
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु
नान्यं जाने नैव जाने न जाने।।३० ।।
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्।।३१ ।।
लोकाभिरामं रणरणधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये।।३२ ।।
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये।।३३ ।।
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्।।३४ ।।
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।।३५ ।।
भर्जनं भवबीजानामर्जन सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम्।।३६ ||
रामो राजमणि : सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलय : सदा भवतु मे भो राम मामुद्धर।।३७ ।।
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने।।३८ ।।
।।इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।