श्री रामरक्षा स्तोत्रम् | श्री रामाचे स्तोत्र

विनियोग ||

ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकोशिक ऋषि : श्रीसीतारामचन्द्रो देवता अनुष्टुप्छन्दः सीता शक्तिः श्रीमान् हनुमान कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः। 

अथ ध्यानम्
 ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं।
 पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । 
वामाङ्कारुढसीतामुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ।। 
 
स्तोत्रम ||


चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । 
एकैकमक्षरं पुंसां महापातकनाशनम्।।१ ।। 

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । 
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।।२ ।। 

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । 
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्।।३ ।। 

रामरक्षां पठेत्प्राज्ञ : पापघ्नीं सर्वकामदाम् । 
शिरो मे राघवः पातु भालं दशरथात्मजः।।४ ।।
 
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । 
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः।।५ ।। 

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । 
स्कन्धौ दिव्यायुधः पातु भुजो भग्नेशकार्मुकः।।६ ।। 

करी सीतापतिः पातु हृदयं जामदग्न्यजित् । 
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः।।७ ।। 

सुग्रीवेश : कटी पातु सक्थिनी हनुमत्प्रभुः । 
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्।।८ ।। 

जानुनी सेतुकृत्पातु जो दशमुखान्तकः । 
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः।।९ ।। 

एतां रामबलोपेतां रक्षां य : सुकृती पठेत् । 
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्।।१० ।। 

पातालभूतलव्योमचारिणश्छदाचारिणः । 
न द्रष्टुपमपि शक्तास्ते रक्षितं रामनामभिः।।११ ।
 
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । 
नरो न लिप्यते पापेभुक्तिं मुक्तिं च विन्दति।।१२ ।। 

जगज्जेत्रेकमन्त्रेण रामनाम्नाभिरक्षितम् । 
यः कण्ठे थारयेत्तस्य करस्था : सर्वसिद्धयः।।१३ ।। 

वज्रपञ्चरनामेदं यो रामकवचं स्मरेत् । 
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्।।१४ ।। 

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः । 
तथा लिखितवान्प्रात : प्रबुद्धो बुधकौशिकः।।१५ ।। 

आराम : कल्पवृक्षाणां विराम : सकलापदाम् । 
अभिरामस्त्रिलोकानां रामः श्रीमान्स न : प्रभुः।।१६ ।। 

तरुणी रूपसम्पन्नौ सुकुमारी महाबली । 
पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरी।।१७ ।। 

फलमूलाशिनी दान्तौ तापसौ ब्रह्मचारिणी । 
पुत्रौ दशरथस्यैती भ्रातरौ रामलक्ष्मणौ।।१८ ।। 

शरण्यौ सर्वसत्त्वानां श्रेष्ठी सर्वधनुष्मताम् । 
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ।।१९ ।। 

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । 
रक्षणाय मम रामलक्ष्मणावग्रत : पथि सदैव गच्छताम्।।२० ।।

सन्नद्धः कवची खड्गी चापबाणधरो युवा । 
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मण : ।। २१ ।। 

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । 
काकुत्स्थ : पुरुष : पूर्ण : कौसल्येयो रघूत्तमः।।२२ ।। 

वेदान्तवेद्यो यज्ञेश : पुराणपुरुषोत्तमः । 
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः।।२३ ।। 

इत्येतानि जपन्नित्यं मद्भक्त : श्रद्धयान्वितः । 
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः।।२४ ।। 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । 
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः।।२५ ।। 

राम लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं 
काकुत्स्थं करुणार्णवं गुणनिधि विप्रप्रियं धार्मिकम् । 
राजेन्द्रं सत्य सन्धं दशरथ तनयं श्यामलं शान्तमूर्ति 
वन्दे लोकाभिरामं रघु कुल तिलकं राघवं रावणारिम्।।२६ ।। 

रामाय रामभद्राय रामचन्द्राय वेधसे । 
रघुनाथाय नाथाय सीतायाः पतये नमः।।२७ ।।
 
श्रीराम राम रघुनन्दन राम राम 
श्रीराम राम भरताग्रज राम राम । 
श्रीराम राम रणकर्कश राम राम 
श्रीराम राम शरणं भव राम राम।।२८ ।। 

श्रीरामचन्द्रचरणी मनसा स्मरामि 
श्रीरामचन्द्रचरणौ वचसा गृणामि । 
श्रीरामचन्द्रचरणौ शिरसा नमामि 
श्रीरामचन्द्रचरणी शरणं प्रपद्ये।।२९ ।। 

माता रामो मत्पिता रामचन्द्रः 
स्वामी रामो मत्सखा रामचन्द्रः । 
सर्वस्वं मे रामचन्द्रो दयालु
 नान्यं जाने नैव जाने न जाने।।३० ।। 

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा । 
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्।।३१ ।। 

लोकाभिरामं रणरणधीरं राजीवनेत्रं रघुवंशनाथम् । 
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये।।३२ ।। 

मनोजवं मारुततुल्यवेगं 
जितेन्द्रियं बुद्धिमतां वरिष्ठम् । 
वातात्मजं वानरयूथमुख्यं 
श्रीरामदूतं शरणं प्रपद्ये।।३३ ।। 

कूजन्तं रामरामेति मधुरं मधुराक्षरम् । 
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्।।३४ ।। 

आपदामपहर्तारं दातारं सर्वसम्पदाम् । 
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।।३५ ।। 

भर्जनं भवबीजानामर्जन सुखसम्पदाम् । 
तर्जनं यमदूतानां रामरामेति गर्जनम्।।३६ ||

रामो राजमणि : सदा विजयते रामं रमेशं भजे 
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । 
रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहं 
रामे चित्तलय : सदा भवतु मे भो राम मामुद्धर।।३७ ।। 

राम रामेति रामेति रमे रामे मनोरमे । 
सहस्रनाम तत्तुल्यं रामनाम वरानने।।३८ ।। 

।।इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।



थोडे नवीन जरा जुने