सौराष्ट्रे सोमनाथं च श्रीशैले | द्वादश ज्योतीर्लिंग स्तोत्रम्

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ,
 उज्जयिन्यां महाकालं ओमकारं ममलेश्वरम् ||

 परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् ,
 सेतुबन्धे तु रामेशं नागेशं दारुकावने || 

वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे ,
 हिमालय तु केदारं घुश्मेशं च शिवालये || 

एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ,
 सप्तजन्मकृतं पापं स्मरणेन विनश्यति || 

।। इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम् ||
थोडे नवीन जरा जुने