अजं निर्विकल्पं निराकारमेकम् गणपतिस्तवः

 ऋषिरुवाच 

अजं निर्विकल्पं निराकारमेकम् 
निरानन्दमानन्दमद्वैतपूर्णम् । 
परं निर्गुनं निर्विशेष निरीहम् 
परब्रह्मरूप गणेशं भजेम ॥१ ॥ 

गुणातीतमान चिदानन्दरूपम् 
चिदाभासकं सर्वग ज्ञानगम्यम् । 
मुनिध्येयमाकाशरूप परेशम् 
परब्रह्मरूप गणेश भजेम ॥२ ॥ 

जगत्कारणं कारणज्ञानरूपम 
सुरादि सुखादि गुणेशं गणेशम् । 
जगद्वयापिन विश्ववन्य सुरेशम् 
परब्रह्मरूप गणेश भजेम ॥३ ॥ 

रजोयोगतो ब्रह्मरूपं श्रुतिइम् 
सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् । 
जगत्कारणं सर्वविद्यानिदानम् 
परब्रह्मरूपं गणेश नताः स्मः ॥४ ॥

 सदा सत्ययोग्यं मुदा क्रीडमान 
सुरारीन् हरन्तं जगत्पालयन्तम् । 
अनेकावतारं निजज्ञानहारम 
सदा विश्वरूपं गणेशं नमामः ॥५ ॥ 

तमोयोगिनं रुद्ररूपं त्रिनेत्रम् 
जगद्धारकं तारकं ज्ञानहेतुम् । 
अनेकागमः स्वजन बोधयन्त 
सदा सर्वरूपं गणेशं नमामः ॥६ ॥ 

तमस्स्तोमहार जनाज्ञानहारम् 
त्रयीवेदसार परब्रह्मसारम् । 
मुनिज्ञानकारं विदूरे विकारम् 
सदा ब्रह्मरूपं गणेशं नमामः ॥७ ॥

निजैरोषधीस्तर्पयन्त करायः 
सुरौघान्कलाभिः सुधास्राविणीभिः । 
दिनेशांशुसन्तापहारं द्विजेशम् 
शशाङ्कस्वरूपं गणेशं नमामः ॥८ 

प्रकाशस्वरूप नभो वायुरूपम् 
विकारादिहेतुं कलाधाररूपम् । 
अनेककियानेकशक्तिस्वरूपम् 
सदा शक्तिरूपं गणेशं नमामः॥९ ॥ 

प्रधानस्वरूप महत्तत्वरूपम् 
धराचारिरूप दिगीशादिरूपम् । 
असत्सत्स्वरूपं जगद्धेतुरूपम 
सदा विश्वरूपं गणेश नताः स्मः ॥१० ॥ 

त्वदीये मनः स्थापयेदवियुग्मे 
जनो विघ्नसातपीडां लभेत । 
लसत्सूर्यबिम्बे विशाले स्थितोऽयम् 
जनो ध्वान्तपीडां कथं वालभेत ॥१ 

वयं भ्रामिताः सर्वथाऽज्ञानयोगा 
दलब्धास्तवाहि बहून् वर्षपूगान् । 
इदानीमवाप्तास्तवैवः प्रसादात
 प्रपन्नान् सदा पाहि विश्वम्भराय ॥१२ 

एवं स्तुतो गणेशस्तु 
सन्तुष्टोऽभून्महामुने । 
कृपया परयोपतो
अभिधातुमुपचक्रमे ॥१३ ॥
 
॥ इति श्रीमद् - गर्गऋषिकृतो गणपतिस्तवः सम्पूर्णः ॥
थोडे नवीन जरा जुने