ब्रह्ममुरारिसुरार्चितलिंगं | लिंगाष्टकम्

ब्रह्ममुरारिसुरार्चितलिंगं
 निर्मलभाषितशोभितलिंगम् ।
 जन्मजदुःखविनाशक लिंगं 
तत्प्रणमामि सदाशिवलिंगम् ।। १ ।।

 देवमुनिप्रवरार्चितलिंगं 
कामदहं करुणाकरलिंगम् ।
 रावणदर्पविनाशनलिंगं 
तत्प्रणमामि सदाशिवलिंगम्  || २ ||

 सर्वसुगंधिसुलेपितलिंगं 
बुद्धिविवर्धनकारणलिंगम् । 
सिद्धसुरासुरवंदितलिंगं
 तत्प्रणमामि सदाशिवलिंगम्।।३ ।।

 कनकमहामणिभूषितलिंगं 
फणिपतिवेष्टितशोभितलिंगम् । 
दक्षसुयज्ञविनाशनलिंगं
 तत्प्रणमामि सदाशिवलिंगम् ।।४ ।। 

कुंकुमचंदनलेपितलिंगं 
पंकजहार सुशोभितलिंगम् | 
संचितपापविनाशनलिंगं 
तत्प्रणमामि सदाशिवलिंगम्।।५ ।।

 देवगणार्चितसेवितलिंगं 
भावैर्भक्तिभिरेव च लिंगम् ।
 दिनकरकोटिप्रभाकरलिंगं
 तत्प्रणमामि सदाशिवलिंगम्  ।।६ ।। 

अष्टदलोपरिवेष्टितलिंगं 
सर्वसमुद्भवकारणलिंगम् । 
अष्टदरिद्रविनाशितलिंगं
 तत्प्रणमामि सदाशिवलिंगम् ।।७ ।। 

सुरगुरुसुरवरपूजितलिंगं
 सुरवनपुष्पसदार्चितलिंगम् ।
 परात्परं परमात्मकलिंगं
 तत्प्रणमामि सदाशिवलिंगम् ।।८ ।। 

लिंगाष्टकमिदं पुण्यं 
यः पठेच्छिवसन्निधौ । 
शिवलोकमवाप्नोति 
शिवेन सह मोदते ।।९ ।।

 इति श्रीलिंगाष्टकस्तोत्रं संपूर्णम् ।।
थोडे नवीन जरा जुने