ब्रह्ममुरारिसुरार्चितलिंगं
निर्मलभाषितशोभितलिंगम् ।
जन्मजदुःखविनाशक लिंगं
तत्प्रणमामि सदाशिवलिंगम् ।। १ ।।
देवमुनिप्रवरार्चितलिंगं
कामदहं करुणाकरलिंगम् ।
रावणदर्पविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगम् || २ ||
सर्वसुगंधिसुलेपितलिंगं
बुद्धिविवर्धनकारणलिंगम् ।
सिद्धसुरासुरवंदितलिंगं
तत्प्रणमामि सदाशिवलिंगम्।।३ ।।
कनकमहामणिभूषितलिंगं
फणिपतिवेष्टितशोभितलिंगम् ।
दक्षसुयज्ञविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगम् ।।४ ।।
कुंकुमचंदनलेपितलिंगं
पंकजहार सुशोभितलिंगम् |
संचितपापविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगम्।।५ ।।
देवगणार्चितसेवितलिंगं
भावैर्भक्तिभिरेव च लिंगम् ।
दिनकरकोटिप्रभाकरलिंगं
तत्प्रणमामि सदाशिवलिंगम् ।।६ ।।
अष्टदलोपरिवेष्टितलिंगं
सर्वसमुद्भवकारणलिंगम् ।
अष्टदरिद्रविनाशितलिंगं
तत्प्रणमामि सदाशिवलिंगम् ।।७ ।।
सुरगुरुसुरवरपूजितलिंगं
सुरवनपुष्पसदार्चितलिंगम् ।
परात्परं परमात्मकलिंगं
तत्प्रणमामि सदाशिवलिंगम् ।।८ ।।
लिंगाष्टकमिदं पुण्यं
यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति
शिवेन सह मोदते ।।९ ।।
इति श्रीलिंगाष्टकस्तोत्रं संपूर्णम् ।।