ॐ ।। योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
अग्निर्वा अपामायतनम् । आयतनवान् भवति ।
योऽग्नेरायतनं वेद ।। आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद ।आयतनवान् भवति ।।
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वा अमुष्य तपत आयतनम् ।। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
चन्द्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ।
नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद । आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवं वेद ।। योऽपामायतनं वेद । आयतनवान् भवति ।
पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद ।। आयतनवान् भवति ।
संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ।।
।। ॐ शान्तिः शान्तिः शान्तिः ।।