नान्दीमुखाः सत्यवसु संज्ञिकाः विश्वॆदॆवाः भूर्भुवः स्वः इदंवः पाद्यं पादावने जलं पाद प्रक्षालनं वृध्दिः ॥
गोत्राः मातृपितामही प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालं वृध्दिः ॥
गोत्राः पितृपितामह प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालं वृध्दि ll
द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवःस्वः इदंवः पाद्यं पादावनॆ जलं पादप्रक्षालनं वृध्दिः ॥
अद्यः पूर्वोश्चरित एवंगुण विशेषण विशीष्टायां शुभ पूण्यतिथी........ यागाङ्गभूतं सांकल्पिकॆन विधीनां नान्दीश्राध्दं करिष्ये ॥
आसनदानम् ॥
सत्यवसु संज्ञिकानां विश्वेशां देवानां नान्दीमुखानां भूर्भुवः स्वः इदमासनं कुशासनं नान्दीश्राध्दॆक्षणौ क्रियॆतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥
गोत्राणां मातृपितामह प्रपितामहिनां नान्दीमुखीनां भूर्भुवःस्वः इदमासनं कुशासनं नान्दीश्राध्देक्षण क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥
गोत्राणां पितृपितामह प्रपितामहानां नान्दीमुखानां भूर्भुवः स्वः इदमासनं कुशासनं नान्दीश्राध्देक्षणौ क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥
द्वितीय गोत्राणां मातामह प्रमातामह वृध्दप्रमातामहानां सपत्नीकानां नान्दीमुखानां भूर्भुवःस्वः इदमासनं कुशासनं नांदीश्राध्देक्षणौ क्रियेतां तथा प्राप्नुवतां भवन्तौ प्राप्नुवामः ॥
ततःगंधादिदानम् ॥
सत्यवसु संज्ञिकेभ्यो विश्वेभ्यो दॆवॆभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥
गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥
गोत्रॆभ्यः पितृपितामह प्रपितामहेभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यंतां वृध्दिः ॥
द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहॆभ्यः सपत्नीकॆभ्यो नान्दीमुखैभ्यः भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यतां वृध्दिः ॥
भोजननिष्क्रिय द्रव्यदानं ॥
सत्यवसु संज्ञिकेभ्यो दॆवॆभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यंतां वृध्दिः ॥
गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखॆभ्यः भूर्भुवःस्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यंतां वृध्दिः ॥
गोत्रॆभ्यः पितृपितामह प्रपितामहेभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपेण स्वाहा संपद्यंतां वृध्दिः ॥
द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहाः सपत्निकॆभ्यो नान्दीमुखेभ्यः भूर्भुवः स्वः दास्यमाण ब्राह्मणयुग्म भोजन पर्याप्त मन्नं तन्निष्क्रियभूतं किंचित हिरण्यं अमृतरूपॆण स्वाहा संपद्यतां वृध्दिः ॥
सक्षीर यवमुदकदानं ॥
सत्यवसु संज्ञिकाः विश्वॆदॆवाःनान्दीमुखाः भूर्भुवःस्वः प्रियतां ॥
गोत्राः मातृपितामहि प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः प्रियंतां ॥
गोत्राः पितृपितामह प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः प्रियतां ॥
द्वितीय गोत्राः मातामह प्रमातामह वृध्दप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवःस्वः प्रिय॑तां ॥
आशिर्ग्रहणम
गोत्रंनोभिवर्ध्दतां,वर्ध्दतांवोगोत्रंम्॥
दातारोनोऽभिवर्द्ध तां वर्ध्दतांवोदातारः॥
वेदाश्चनोऽभिवर्द्धतां वर्ध्दतांवो दाः॥
सन्ततिर्नोऽभिवर्द्धतां, वर्ध्दतांवः सन्ततिः ॥
श्रद्धाचनो मा व्यगमत्, माव्यगमद्वः श्रध्दा ॥
बहुदेयं च नोsस्तु, अस्तु वो बहुदेयम् ॥
अन्नं च नो बहु भवॆत् भवतु वो बह्वन्नम् ॥
अतिथींश्चलभैमहि, अतिथींश्च लभध्वम्॥
याचितारश्च नः सन्तु सन्तु वो याचितारः ॥
एता आशिष सत्याःसन्तु,सन्त्वेताःसत्या आशिषः
॥ दक्षिणादानम् ॥
सत्यवसु संज्ञिकेभ्यो विश्वेभ्योदॆवॆभ्यः नान्दीमुखेभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणां दातु महमुत्सृजे ॥
गोत्राभ्यः मातृपितामहि प्रपितामहिभ्यः नान्दीमुखीभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणांदातुमहमुत्सृजे ॥
गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यः नान्दीमुखॆभ्यः भूर्भुवः स्वः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षिणां दातुमहमुत्सृजे ॥
द्वितीय गोत्रेभ्यो मातामह प्रमातामह वृध्दप्रमातामहेभ्यः सपत्नीकॆभ्यो नान्दीमुखैभ्यः कृतस्य नान्दीश्राध्दस्य फल प्रतिष्ठा सिध्यर्थं द्राक्षाऽमलकयवमूल निष्क्रयनीं दक्षणां दातुमहमुत्सृजॆ ॥
ततो नान्दीश्राध्दं संपन्नं सुसपन्नम् ॥
वाजे वाजेति मातृपूर्वग्विसृज्यनं ॥ ॐव्वाजे वाजेवत० ॥
आमाव्वाजेत्यनुवृज्य ॥ ॐ आमाव्वाजस्यप्रसवो० ॥
अस्मिन् नान्दीश्राध्दे न्यूनातिरिक्तो यो विधिःसऽउपविष्ठ ब्राह्मणानां वचनात श्रीमन् महा नान्दीमुख प्रसादात् तत्सर्वं परिपूर्ण तास्तु अस्तुपरिपूर्णताम् ॥ इति