॥ अथ देवीसहस्रनामावलिप्रारंभः ॥
अस्य श्रीदेवीसहस्रनामस्तोत्रमंत्रस्य भगवान् महादेव ऋषिः आद्याशक्तिः जगदम्बिका दुर्गादिदेवता अनुष्टुप् छन्दः तुलसीपत्र/बिल्वपत्र / अक्षत / समर्पणे विनियोगः
॥ ध्यानम् ॥
या अंबा मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूमेक्षणचंडमुंडदलिनी या रक्तबीजाशिनी ॥
शक्तिः शुंभनिशुमदैत्यदलिनी या सिद्धलक्ष्मीः परा
सा चंडी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ||१||
उद्यदादित्यसंकाशां त्र्यक्षां स्मेरमुखी भजे ||
पाशांकुशाभयवरान् दधतीं जगदम्बिकाम् ||२||
१ न्हीं महाविद्यायै नमः । जगन्मात्रेo | महालक्ष्म्यैo । शिवप्रियायैo । विष्णुमायायै ० । शुभायै० । शान्तायै० । सिद्धायैo । सिद्धसरस्वत्यै० । १० क्षमायै० । कांत्यै० । प्रभायै० | ज्योत्स्नायैo । पार्वत्यै० । सर्वमंगलायै० । हिंगुलायै० । चंडिकायैo । दंतायै० । पद्मायै० । २० लक्ष्म्यै० ।। हरिप्रियायै० । त्रिपुरानंदिन्यै० । नंदायै० । सुनंदायै० । सुरवंदितायै० । यज्ञविद्यायै० । महामायायै० । वेदमात्रे० । सुषायै० । ३० धृत्यै० ॥ प्रीत्यैः o। प्रियायैo । प्रसिद्धायै o। मृडान्यै० । विंध्यवासिन्यै० । सिद्धविद्यायै० । महाशक्त्यै० । पृथ्व्यै० । नारदसेवितायै० । ४० पुरुहूतप्रियायै० ॥ कात्यै० । कामिन्यै० । पद्मलोचनायै० । प्रहादिन्यै० । महामात्रे० । दुर्गायै० । दुर्गार्तिनाशिन्यैःo । ज्वालामुख्यै० । सुगोत्रायै० । ५० ज्योत्यै० ॥ कुमुदवासिन्यै० । दुर्गायैo दुर्लभायैःo । विद्यायैः o। स्वर्गत्यै० । पुरवासिन्यै० । अपर्णायै० । शांक० । मायायै० । ६० मदिरायै० ॥ मूदुहासिन्यै० । नारायण्यै । महानिद्रायै० । योगनिद्रायै० । प्रभावत्यै० । प्रज्ञायै० । अपरिमितायै० । प्राज्ञायै० । तारायै० । ७० मधुमत्यै० ॥ मघवेo । क्षीरार्णवसुतायैo । बालायै० । बालिकायै० । सिंहगामिन्यै० । ओंकारायै । सुधाकारायै० | चेतनायै० । कोपनायै० । ८० क्षित्यै० ॥ अर्थबिंदुधरायै० । धीरायै० । विश्वमात्रे० । कलावत्यै० । पद्मावत्यै० । सुवस्त्रायै० । प्रवृद्धायै० । सरस्वत्यै० । जितमात्रे० । ९० जितेंद्रायै० ॥ शारदायै० | हंसवाहनायै० । कुंडासनायै० | जगद्धात्र्यै० । बुद्धमात्रे० । जनेश्वर्यै० । राज्यलक्ष्म्यैo । वषट्कारायै० । सुधाकारायै० । १०० सुधात्मिकायै० ।। राजनीत्यै० । त्रयीवार्तायै० । दंहनीत्यै० ॥ क्रियावृत्यै० | सद्गत्यै० । तारिण्यै० । श्रद्धायै० | सद्गत्यै० । सत्परायणायै० । ११० सिंघवे० ॥ मंदाकिन्यैo । गंगायै० । यमुनायै० । सरस्वत्यै० । गोदावर्यै । विपाशायै० | कावेर्यै । शतह्रदायै० । शरब्बै० । १२० । चंद्रभागायै० ॥ कौशिक्यै० | गंडक्यै० । शिवायै । नर्मदायै० । कर्मनाशायै० । चर्मण्वत्यै० । वैदिकायै० । चैत्रवत्यै० । वितस्तायै० । १३० वरदायै० ॥ वरवाहनायै० । सत्ये० । पतिव्रतायै० । साख्यै० । सुचतुषे० । कुंडवासिन्यै० । एकचक्षुषे० । सहस्रादयै० सुश्रोण्यैः ०। भगमालिन्यै० । सेनाश्रेण्यै ०। पताकायै० । सुव्यूहायै ०। युद्धकांक्षिण्यै ०। पताकिनी० | दयायै० । रमायै० । विपंच्यै० । पंचमप्रियायै० । १५० परायै० ।। परकलायै० । कान्तायै० । त्रिशक्त्यै० । मोक्षदायिन्यैः० । ऐबै० । माहेश्वर्यै० । ब्राह्मयै० । कौमार्यै० । कमलासनायै० । १६० इच्छायै० ॥ भगवत्यै० । चेन्नै० । कामधेन्चै० । कपावत्यै० । वज्रायधायै० | वज्रहस्तायै० | चंडौ० । चंद्रपराक्रमायै० षट्चक्रक्रमवासिन्यै० । १८० षट्चक्रभेदिन्यै० ॥ श्यामायै० । कायस्थायै० कायवर्जितायै० । सुस्मितायै० । सुमुख्यै० । क्षामायै० । मूलप्रकृत्यै० । ईश्वर्यै० । अजायै० । १९० बहुवर्णायैः० । पुरुषार्थप्रवर्तिन्यै० । रक्तायै० । नीतायै० । सितायै० । श्यामायै० । कृष्णायै० । पीतायै० । कर्मुरायै० । क्षुधायै० । २०० तृष्णायै० ॥ जरायै० । वृद्धायै० । तरुण्यै० । करुणालयायै० । कलायै० । काष्ठायै० । मुहूर्तायै० । निमेषायै ०। कालरूपिण्यै० । २१० सुवर्णायै० ॥ रसनायै० । नासायै० । चक्षुषे । स्पर्शवत्यै० । रसायै० | गंधप्रियायै० । सुगंधायै० । सुस्पर्शायै० । मनोगत्यै० | २२० मृगनाम्यै० ॥ मृगाक्ष्यै० । कर्पूरामोदधारिण्यैः० । पद्मयोन्यै० । सुकेश्यै० । सुलिंगायै० । भगरूपिण्यै० । योनिमुद्रायै० । महामुद्रायै० । खेचर्यै० । २३० स्वर्गगामिन्यै० ॥ मधुमियै० । माधवीवल्ल्यै० । मधुमत्तायै० । मदोद्धतायै० । मातंग्यै० । शुकहस्तायै० । पुष्पबाणायै० । इनुचापिण्यै० । रक्ताम्बरधराक्ष्यै० । २४० रक्तपुष्पावतंसिन्यै० ।। शुभांबरधरायै० । आधारायै० । महाश्वेतायै० । वसुप्रियायै० । सुवेण्यै० । पद्महस्तायै० ।। मुक्ताहारविभूषणायै० । कर्पूरामोदिन्यै० । श्वासायै० २५० पद्मन्यै० || पद्ममंदिरायै० । खड्गन्यै० । चक्रहस्तायै० । भुशुंडीपरिघायुधायै० । चापिन्यै० । पाशहस्तायै० । त्रिशूलवरधारिण्यै० । सुबाणायै० । शक्तिहस्तायै० । २६० मयूरवरवाहनायै ।। वरायुधधरायै० । धीरायैः । वीरपानमदोत्कटायै० । वसुधायै० । वसुधारायै० । जयायै० । शाकंभर्यै० । शिवायै० । विजयायै० । २७० जयंत्यै० ॥ सुस्तन्यै० । शत्रुनाशिन्यै० । कूर्मायै० । सुपर्वायै० । कामाक्ष्यै० । कामवंदितायै० । जालंधरपरायै० । अनंतायै० कामरूपनिवासिन्यै० । २८० अंतर्वत्न्यै० ॥ देवशक्त्यै० । वरदायै० | वरचारिण्यै० । शीतलायै० । सुशीलायै० । बालग्रहविनाशिन्यै० कामबीजवत्यै० सत्यायै० सत्यधर्मपरायणायै० । २९०
स्थूलमार्गस्थितायै० ।। सूक्ष्मायै० । सूक्ष्मबुद्धयै० | प्रबोधिन्यै० । षट्कोणायै० । त्रिकोणायै० । त्र्यक्षायै० । त्रिपुरसुंदर्ये ०। पृषप्रियायै० । वृषारूढायै० । ३०० महिषासुरघातिन्यै० ॥ शंभुदर्पहरायै० हप्तायै० । दीप्तपावकसन्निभायै० । कपालभूषणायै० । काल्यै० । कपालवरधारिण्यै० । कपालकुंडलायै० । दीर्घायै० । शिवदूत्यै० । ३१० घनस्वन्यै० ॥ सिद्धिदायै० । बुद्धिदायै० । नित्यायै० । सत्यमार्गप्रबोधिन्यै ०। मूलाधारायै० । निराकारायै० । वहिकुंडकृताश्रयायै० वायुकुंडासनासिन्यै० । निराधारायै० । ३२० निराश्रयायै० ॥ कंबुग्रीवायै० वसुमत्यै० । छत्रच्छायाकृतालयायै० । कुंडलिन्यै० जगद्रर्भायै० भुजंगाकारशायिन्यै० । प्रोल्लसत्समपद्मायै० नाभिनालमृणालिकायै० वस्तितंतुसमुत्थानायै० । ३३० मावा खासोच्छ्वासगत० । जिह्वाग्राहिण्यै० । वनसंश्रयायै० । तपस्विन्यै० । तपःसिद्धायै० । तापस्यै० तपः प्रियायैः ०। तपोनिष्ठायै० । तपोयुक्तायै० । ३४० तपसः सिद्धिदायिन्यै० ॥ सप्तधातुमयीमूर्त्य० ॥ सप्तधात्वंतराश्रयायै० । देहपुष्ट्यै० । मनस्तुष्ट्यै० । रत्नपुष्ठ्यै० । बलोद्धतायै० । ओषध्यै० । वैद्यमात्रे० । द्रव्यशक्त्यै० । ३५० प्रभाविन्यैः ०। वैद्यविद्यायै० । चिकित्सायै० । सुपय्यायै० । रोगनाशिन्यै० । मृगयायै० । मृगमांसादायै० । मृगत्वचे० । मृगलोचनायै० । वागुरायै० । ३६० बंघरूपायै० ॥ वधरूपायै० । वद्योद्यतायै० । बंदिन्यै० । बंदिस्तुताकारायै० । काराबंधविमोचिकायै० । शृंखलायै० । कलहायै० । विद्यायै० । हवबंधविमोक्षिण्यै० । ३७० अंबिकायै० ॥ अंबालिकायै० । अंबायै० । स्वस्थायै० । साधुजनार्चितायै । कौलिक्यै० । कुलविद्यायै० । सुकुलायै० । कुलपूजितायै० । कालचक्रप्रमायै० । ३८० प्रांतायै० ॥ विभ्रमायै० । भ्रमनाशिन्यै० । वात्पाल्ये० । मेघमालायै० । सुवृष्ट्यै० । साम्यवर्धिन्यै० । अकारायै० । इकारायै० । उकारायै० । ३९० ऍकाररूपिण्यै० ।। हींकारबीजरूपायै० । क्लींकारांबररूपिण्यै ०। सर्वाक्षरमयीशक्त्यै० । अक्षरार्णवमालिन्यै० । सिंदूरायै० । अरुणवर्णायै० । सिंदूरतिलकप्रियायै ०। वश्यायै० । वश्यबीजायै० । ४०० लोकवश्यविभाविन्यै० ॥ नृपवश्यायै ०। नृपसेव्यायै० । नृपवश्यकर्यै० । प्रियायै० । महिष्यैः० । नृपमान्यायै० । नृपाज्ञायै० । नृपनंदिन्यै० । नृपधर्ममय्यै० । ४१० धन्यायै० ।। धनषान्यविवर्षिन्यै० । चातुर्वर्ण्यमय्यै० । नीत्यै० । चतुर्वर्णैः ०पूजितायै० । सर्वधर्ममयशक्त्यै० । चतुराश्रमवासिन्यै० । ब्राह्मण्यै० । क्षत्रियायै० । वैश्यायै० । ४२० शूद्रायै० । आचारवरवर्णजायै० । वेदमार्गरताये । यज्ञायै० । वेदविश्वविभाविन्यै० । अस्त्रशस्त्रमयीविद्यायै० । वरशस्त्रास्त्रपारिण्यै० । सुमेधायै० । सत्यमेधायै० ।
भद्रकाल्यै० । ४३० अपराजितायै० ॥ गायत्रयै० । सुकृत्यै० । संध्याय ० सावित्र्यै० । त्रिपदाश्रयायै० । त्रिसंध्यायै० । त्रिपदायै । पात्र्यै० । सुस्वरायै० । ४४० सामगायिन्यै० || पांचाल्यै० | कालिकायै० । बालायै० । बालक्रीडायै० । सनातन्यै० । गर्भाधारायै० । धरायै० । शून्यायै । गर्भाशयनिवासिन्यै० । ४५० सुरारिघातिन्यै० ॥ कृत्यायै० । पूतनायै० । तिलोत्तमायै० । लज्जायै० । रसवत्यै० । नंदायै० । भवान्यै० । पापनाशिन्यै० । पट्टांबरधरायै० । ४६० गीतायै० ॥ सुगीत्यै० । गानगोचरायै० । अट्टाट्टहासन्य० । प्रताय० । प्रतासनानवासिन्यः० । गातनृत्याप्रयाय० । कामाय० । तुष्टिदायै० । पुष्टिदायै० । क्षमायै० । ४८० निष्ठायै० ।। सत्यप्रियायै० । प्रज्ञायै० । लोकेशायै० । सुरोत्तमायै० । सविषायै० । ज्वलिन्यै० । ज्वालायै० विषमोहार्तिनाशिन्यै० । विषायै० । ४९० नागदमन्यै० ॥ कुरुकल्पायै० । अमृतोद्भवायै० । भूतभीतिहरायै० । रक्षायै० । भूतावेशनिवासिन्यै० । रक्षोघ्न्यै० । राक्षस्यै० । रात्र्यै० । दीर्घनिद्रायै० | ५०० दिवागत्यै० ॥ चंद्रिकायै० । चंद्रकांत्यै० । सूर्यकांत्यै० । निशाचर्यै० । डाकिन्यै० । शाकिन्यै० । शिक्षायै० । हाकिन्यै० । चक्रवर्तिन्यै० । ५१० शिवायै० ॥ शिवप्रियायै० । स्वांगायै० । सकलायै० । वनदेवतायै० । गुरुरूपधरायै० । मृत्युमार्यै० । विशारदायै० । महामार्यै० । ५२० विनिद्रायै० ॥ संदायै० । मृत्युविनाशिन्यै० । चंद्रमंडलसंकाशायै० । चंद्रमंडलवर्तिन्यै० । अणिमादिगुणोपेतायै । सुस्पृहायै० । कामरूपिण्यै० ॥ अनादिनिधनायै० । पुष्यै० । चतुर्बाहवे० । चतुर्मुख्यै० । चतुःसमुद्रवसनायै० । तुफलप्रदायै० । पुष्क भूतभव्यभविष्यायै० । ५४० शैलजायै० ।। शैलवासिन्यै । वाममार्गरतायै० । वामायै० । शिववामांगवासिन्यै० । वामाचारप्रियायै० । तुष्टयै० । लोपामुद्रायै० । प्रबोधिन्यैः । भूतात्मने० । ५५० परमात्मने० ।। भूतभावविभाविन्यै० । मंगलायै० । सुशीलायै । परमार्गप्रबोधिन्यै । दक्षायै । दक्षिणामूर्त्य । सुदक्षायै० । हरिप्रियायै० । योगिन्यै० । ५६० योगनिद्रायै० || योगांगध्यानशालिन्यै० योगपट्टपरायै० । मुक्तायै० । मुक्तानांपरमागतये । नारसिं० । सुजन्मने । त्रिवर्गफलदायिन्यै० । धर्मदायै० । धनदायै० । ५७० कामदायै० ।। मोक्षदायै० । द्युतये० । साक्षिण्यै० । क्षणदायै० । आकांक्षायै० । दक्षजायै० । कोटिरूपिण्यै० । ऋतवे० । कात्यायन्यै० । ५८० स्वस्थायै० ।। स्वच्छन्दायै० । कविप्रियायै० ।
सत्यागमायै० । बहिःस्थायै० | काव्यशक्त्यै० | कवित्वदायै० । मेनापुत्र्यै० । सत्यै० । साख्यै० । ५९० मैनाकभगिन्यै० ॥ तडिते । सौदामिन्यै० । सुधामायै० । सुधामन्यै० । धामशालिन्यै० सौभाग्यदायिन्यै० । दिवे० । सुभगायै० । युतिवर्धिन्यै० । ६०० श्रिये० ॥ हिये । कृत्तिवसनायै० । कृत्तिकायै० । कालनाशिन्यै० । रक्तबीजवयोद्युक्तायै० । सुततवे० । बीजसंतत्यै० । जगशीवायै० । जगद्वीजायै० । ६१० जगत्त्रयहितैषिण्यै० ॥ चामीकरायै० | चंद्रायै० साक्षात् षोडशीकलायै । यत्तत्पदानुबंधायै० । यक्षिण्यै । धनदार्चितायै० । चित्रिण्यै० । चित्रमायायै० । विचित्रायै० । ६२० भुवनेश्वर्यै० ।। चामुंडायै । मुंडहस्तायै० । चंडवद्योद्यतायै । अष्टम्यै० । एकादश्यै० । पूर्णायै० । नवम्यै० । चतुर्दश्यै० । उमायै० । ६३० कलशहस्तायै० ॥ पूर्णकुंभधरायै० । धरायै० । अभीरवे० । भैरव्यै० । भीरवे० । भीमायै०: त्रिपुरभैरव्यै० । महाचंडायै । रौद्रायै० । ६४० महाभैरवपूजितायै ॥ निर्मुण्डायै० । हस्तिन्यै० । चंडायै० । करालदशनाननायै० । करालायै० । विकरालायै० । घोरघर्घरनादिन्यै० । रक्तदन्तायै० । ऊर्ध्वकश्यै० । ६५० बन्यूककुसुमारुणायै० ॥ कादंबर्यै । पलाशायै० । काश्मीरकुंकुमप्रियायै० । क्षांत्यै० । बहुसुवर्णायै । रत्यै० । बहुसुवर्णदायै० । मातंगिन्यै० । वरारोहायै० । ६६० मत्तमातंगगामिन्यै० ॥ हंसायै० । हंसगत्यैo | हंस्यैo | हंसोज्ज्वलशिरोरुहायै० । पूर्णचंद्रप्रतीकाशायै । स्मितास्यायै० । सुकुंडलायै० । मध्यै० । लेखन्यै० । ६७० लेखायै० ॥ सुलेखायै० | लेखकप्रियायै० । शंखिन्यै० । शंखहस्तायै० । जलस्यायै० । जलदेवतायै । कुरुक्षेत्रायै० । वन्यै० । काश्यै० ६८० मथुरापै० ॥ कांच्यै० । अवंतिकायै० । अयोध्यायै० । द्वारकायै । मायायै० । तीर्थायै० । तीर्थकर्यै० प्रियायै० । त्रिपुरायै० । ६९० अप्रमेयायै० ॥ कोशस्थायै० । कोशवासिन्यै । कौशिक्यै० । कुशावर्तायै० । कोशांबायै० । कोशवर्धिन्यै० । कोशदायै० । पद्मकोशाक्ष्यै० । कुसुंभकुसुमप्रियायै० । ७०० तोतुलायै० ॥ वर्तुलायै० । कोटयै० । कोटस्थायै० । कोटराश्रयायै० । स्वयंभुवे० । स्वरुपायै० । सुरूपायै० । रूपवर्धिन्यै० । तेजस्विन्यै० । ७१० सुदीक्षायै० । बलदायै० । बलदायिन्यै० । महाकोशायै० । महागर्तायै० । बुद्धये० । सदसदात्मिकायै० | महाग्रहहरायै । सौम्यायै० विशोकायै० । ७२० लोकनाशिन्यै० ॥ सात्विकायै० । सत्त्वसंस्थायै० । राजस्यै० । रजोत्तमायै । तामस्यै० । तमोयुक्तायै० । गुणत्रयविभाविन्यै० । अव्यक्तायै० । व्यक्तरूपायै० । ७३० वेदविद्यायै० || शांभव्यै० । कल्याण्यै० । शांकर्यै० । कल्पायै० । मनःसंकल्पसंतत्यै० । सर्वलोकमयीशक्त्यै० । सर्वश्रवणगोचराबै० । सर्वज्ञानवत्यै० ।
अमरालयापवांच्छायै० । ७४० सर्वतत्त्वप्रबोधिन्यै० ॥ जागृत्यै० । सुषुप्त्यै० । स्वप्नावस्थायै० । तुरीयकायै० । त्वरायै० । मंदगतये० । मंदायै० । मदिरामोदमोदिन्यै० पानभूम्यै० । ७५० पानपात्रायै० ॥ पानदानकरोद्यतायै० । आघूर्णायैo 1 अरुणनेत्रायै० । किंचिदव्यक्तभाषिण्यै० | आशापुरा । दीक्षायै० दीक्षादीक्षितपूजितायै० । नागवल्लयै० । नागकन्यायै० । ७६० भोगिन्यै० ॥ भोगवल्लभायै० : सर्वशास्त्रमय्यै । सुस्मृत्यै० । धर्मवादिन्यै । श्रुतिस्मृतिधरायै० । ज्येष्ठायै० । श्रेष्ठायै० । पातालवासिन्यै० । मीमांसायै० । ७७० तर्कविद्यायै० ॥ सुभक्त्यै० । भक्तवत्सलायै० । सुनाम्यै० । यातनायै० । यात्यै० । गंभीरायै० । 1 ७५० मातृमंडलमध्यस्थायै० || मातृमंडलवासिन्यै० । कुमारजनन्यै० । क्रूरायै० । सुमुख्यै० । ज्वरनाशिन्यै० । अतीतायै० । विद्यमानायै० । भाविन्यै० । प्रीतिमंजर्यै० । ८०० सर्वसौख्यवतीशक्त्यै० ॥ आहारपरिणामिन्यै० पंचभूतनिदानायै० भवसागरतारिण्यै० । अक्रूरायै० । ग्रहवत्यै० । विग्रहायै० । ग्रहवर्जितायै० । रोहिणी भूमिगर्भायै । कालमुवे० । ८१० कालवर्तिन्यै० ॥ कलंकरहितायै । नार्यै० । चतुःषष्ट्यभिपायिन्यै० । जीर्णायै० । जीर्णवस्त्रायै । नूतनायै० । नववल्लभायै० । अजरायै० । रतिप्रीत्यै० । ८२० अतिरागविवर्धिन्यै० ॥ पंचस्थानविभाविन्यै० । पंचश्लेष्माशयाधरायै । पंचवित्तवतीशक्त्यै० । पंचस्थानविभाविन्यै० । उदक्यायै० । वृषस्यत्यैः । त्र्यहःप्रस्रविण्यै० । रजः शुक्रपराशक्त्यै० । जरायुर्गर्मधारिण्यै० | ८३० त्रिकालज्ञायै० ॥ त्रिलिंगायै० । त्रिमूर्तिपुरवासिन्यै० । अगारायै० । शिवतत्त्वायै० । कामतत्त्वायै० । रागिण्यै० । प्राच्यै० । अवाच्यै० । प्रतीच्यै० । ८४० उदीच्यै० ॥ विदिशे० । दिशायै० । अहंकृत्यै० । अहंकारायै० । बालमायायै० । बलिप्रियायै० । सुचे० । सुवायै० । सामिधेन्यै० । ८५० सुश्रद्धायै० ॥ श्राद्धदेवतायै । मात्रे० । मातामहौ । तृप्त्यै० । पितुर्मात्रे० । पितामह । स्नुषायै० । दौहित्रिण्यै० । पुत्रयै० । ८६० पौत्र्यै० ॥ नव्यै० । स्वत्रे० । प्रियायै० । स्तनदायै० । स्तनधारायै० । विश्वयोन्यैः । स्तनंधय्यै० । शिशूत्संगधरायै० । दोलायै० । ८७० दोलाक्रीडायै० ॥ अभिनंदिन्यै० । उर्वश्यै० । कदल्यै० । केकायै० । विशिखायै० । शिखिवर्तिन्यै० । खट्वाङ्गधारिण्यै० । खङ्गबाणपुंखानुवर्तिन्यै० लक्षप्राप्तिकरायै० । ८८० लक्ष्यै० ॥ सुलक्षायै० । शुभलक्षणायै० । वर्तिन्यै० । सुपथाचारायै० । परिखायै० । स्वनिर्वृत्यै० ।
प्राकारवलयायै० । वेलायै० । मर्यादायै० । ८९० महोदध्यै० ।। पोषण्यै० । शोषणीशक्त्यै० । दीर्घकश्यै० । सुलोमशायै० । ललितायै० । मांसलायै० । तन्व्यै० । वेदवेदांगधारिण्यै० । नरासृ पानमत्तायै० । ९०० नरमुंडास्थिभूषणायै० ॥ अक्षक्रीडारत्यै० । सार्यै० । सारिकाशुकभाषिण्यै० । शाबर्यै० । गारुडीविद्यायै० । वारुण्यै० । वरुणार्चितायै० । वारायै० । तुंडहस्तायै० । ९१० दंष्ट्रोद्धृतवसुंधरायै० ।। मीनमूर्त्यै । धरामूर्त्यै० । वदान्यायै० । प्रतिमाश्रयायै० । अमूर्त्यै । निधिरूपायै० । शालग्रामशिलायै । शुचये । स्मृतिसंस्काररूपायै० । ९२० सुसंस्कारायै० । संसृत्यै० । प्राकृतायै० । वेदभाषायै० । गाथायै० । गीत्यै० । प्रहेलिकायै० । इडायै० । पिंगलायै० । पिंगायै० । ९३० सुषुम्नायै० । सूर्यवाहिन्यै० । शशिश्रवायै० । तालुस्थायै० । काकिन्यै० । मृतजीविन्यै० । अणुरूपायै । बृहद्रूपायै । लघुरूपायै० । गुरुस्थिरायै० । ९४० स्थावर्यै । जंगभायै देव्यै० । कृतकर्मफलप्रदायै० । विषयायै० । क्रांतदेहायै० । निर्विषायै० । जितेंद्रियायै० । चित्स्वरूपायै० । चिदानंदायै० । परब्रह्मावबोधिन्यै० । ९५० निर्विकारायै० ॥ निर्वैरायै० । रत्यै० । सत्यायै० । अधिवर्तिन्यै० । पुरुषायै० । अज्ञानभिन्नायै० । क्षांत्यै० । कैवल्यदायिन्यै० । विविक्तसेविन्यै० । ९६० प्राज्ञायै० ॥ जनितायै० । बहुश्रुतायै० । निराहारायै० । समस्तैकायै० । सर्वलोकैकसेवितायै० । सेव्यसेव्यायै० । प्रियायै० । सेव्यायै० । सेवाफलविवर्धिन्यै० । ९७० कलौकल्किप्रियायै० ॥ शीलायै० । दुष्टम्लेच्छविनाशिन्यै० । प्रत्यंचायै० । धनुषे० । यष्ट्यै० । खड्गधरायै० । धरारथायै० । अश्वप्लुतायै० । वल्गायै० । ९८० सृण्यै० ॥ मत्तवारुणायै० ॥ वीरसुवे० । वेदमात्रे० । वीरश्रिये० । वीरनंदिन्यै० । जयश्रिये० । जयदीक्षायै० । जयदायै० । जयवर्धिन्यै० । ९९० क्षेमंकर्यै० ॥ सिद्धिरूपायै० । सत्कीर्त्यै० । पथिदेवतायै० । सौभाग्यायै० । शुभाकारायै० । सर्वसौभाग्यदायिन्यै० । सर्वतीर्थमयीमूर्त्यै । सर्वदेवमयीप्रभायै० । सर्वसिद्धिप्रदायैशक्त्यै० । १००० सर्वमंगलसंज्ञितायै० ॥
॥ इति देवीसहस्रनामावलिः समाप्ता ॥