ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । अथ देव्याः कवचम्

।। अथ श्री देव्याः कवचम् ।।

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, 
अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो 
बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।

ॐ नमश्चण्डिकायै ॥

मार्कण्डेय उवाच
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । 
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥

ब्रह्मोवाच 
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । 
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ 

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । 
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥ 

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च। 
सप्तमं कालरात्रीति महागौरीति चाष्टमम ॥ ४ ॥ 

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । 
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥ 

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । 
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥६॥

न तेषां जायते किंचिदशुभं रणसंकटे । 
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥ 

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । 
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥ 

प्रेतसंस्था तु चामुण्डा वाराही महिषासना । 
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥ 

माहेश्वरी वृषारूढा कौमारी शिखिवाहना । 
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १० ॥ 

श्वेतरूपधरा देवी ईश्वरी वृषवाहना । 
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११ ॥ 

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । 
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । 
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥

खेटकं तोमरं चैव परशुं पाशमेव च । 
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥ 

दैत्यानां देहनाशाय भक्तानामभयाय च। 
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥ 

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । 
महाबले महोत्साहे महाभयविनाशिनि ॥ १६ ॥ 

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि । 
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७॥ 

दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी । 
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । 
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९॥ 

एवं दश दिशो रक्षेच्चामुण्डा शववाहना । 
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥ 

अजिता वामपार्श्वे तु दक्षिणे चापराजिता । 
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
 
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी । 
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥ 

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । 
अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । 
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥ 

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥ 

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी | 
स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७ ॥
 
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च। 
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ २८ ॥ 

स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी । 
हृदये ललिता देवी उदरे शूलधारिणी ॥ २९ ॥ 

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । 
पूतना कामिका मेढूं गुदे महिषवाहिनी ॥ ३० ॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१ ॥ 

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । 
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२॥ 

नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी । 
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३ ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥ 

पद्मावती पद्मकोशे कफे चूडामणिस्तथा । 
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ ३५ ॥ 

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा । 
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् । 
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥ 

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । 
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥ 

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी | 
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
 
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके । 
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥ 

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । 
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥ 

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु । 
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३ ॥ 

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४॥ 

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ४७ ॥

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८ ॥ 

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले । 
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ ४९ ॥ 

सहजा कुलजा माला डाकिनी शाकिनी तथा । 
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५० ॥

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१॥

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते । 
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले । 
जपेत्सप्तशती चण्डीं कृत्वा तु कवचं पुरा ॥ ५३ ॥

यावद्भूमण्डलं धत्ते सशैलवनकाननम् । 
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ॥ ५४ ॥

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । 
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥ 

लभते परमं रूपं शिवेन सह मोदते ॥ ॐ ॥ ५६ ॥
इति देव्याः कवचं सम्पूर्णम् ।

थोडे नवीन जरा जुने