भारते भातु भारती
भारतस्यैषा भाषा प्राचीना सुलभा तथा
रम्म्या शुभा तथा दिव्या भारते भातु भारती
तेजस्विषु यथा$दित्यो भाती सर्व जगत्सु वै
भास्कराविवी यं वाचा भारते भातु भारत
तुष्यमानाश्च ते शब्दाः सौष्ठवौदार्य शालिनः
भाष्यामानाश्च सा विद्या भारते भातु भारती
रमते यत्र विद्वांसो यैतस्यामृत रसज्ञः
तीव्र प्रकाश रूपा सा भारते भातु भारती
लेखक - संकेत रामदासी