मुदाकरात्तमोदकं सदाविमुक्तिसाधकम् महागणेशपञ्चरत्न स्तोत्रम ॥

 मुदाकरात्तमोदकं सदाविमुक्तिसाधकम् 

कलाधरावतंसकं विलासिलोकरक्षकम् 

 अनायकैकनायकं विनाशितेभदैत्यकम् 

नताशुभाशुनाशकं नमामि तं विनायकम् ॥१ ॥


 नतेतरातिभीकरं नवोदितार्कभास्वरम् 


नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।


 सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् 


महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२ ॥



 समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरम् 


दरेतरोदरं वरं वरेभवक्रमक्षरम् । 


कृपाकरं क्षमाकरं मुदाकरं यशस्करम् 


मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३ ॥



 अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनम् 


पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । 


प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् 


कपोलदानवारणं भजे पुराणवारणम् ॥४ ॥



 नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् 


अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।


 हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् 


तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५ ॥



 महागणेशपञ्चरत्नमादरेण योऽन्वहम् 


प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । 


अरोगतामदोषतां सुसाहिती सुपुत्रताम् 


समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥


  ॥इति श्रीमच्छङ्कराचार्यविरचितं श्रीमहागणेशपञ्चरत्नं सम्पूर्णम् ॥

थोडे नवीन जरा जुने