प्रातः स्मरामि करुणावरुणालयं तं ।
श्रीदत्तमार्तवरदं वरदण्डहस्तम् ॥
दमनं विनीत - स्वान्त -
र्गताखिलमलं विमलं प्रशातम् ॥१
प्रातर्भजामि भजदिष्टवरप्रदं तम् ॥
दत्तं प्रसादसदनं वरहीरदंतम् ।
कान्तं मुद्रात्रितनयं भवमोक्षहेतुम् ।
सेतु वृषस्य परमं जगदादिहेतुम् ॥२ ॥
प्रातर्नमामि प्रयतोऽनसूयाः ।
पुत्रं स्वमित्रं यमितोऽनसूयाः ॥
भूयांस आप्तास्तमिहार्तबन्धुं ।
कारुण्यसिन्धु प्रणमामि भक्त्या ॥३ ॥
लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् ।
श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः ॥४ ॥
इति श्री प . प . श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रातःस्मरणस्तोत्रं संपूर्णम् ॥